कृदन्तरूपाणि - प्रति + बद् + णिच्+सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबिबादयिषणम्
अनीयर्
प्रतिबिबादयिषणीयः - प्रतिबिबादयिषणीया
ण्वुल्
प्रतिबिबादयिषकः - प्रतिबिबादयिषिका
तुमुँन्
प्रतिबिबादयिषितुम्
तव्य
प्रतिबिबादयिषितव्यः - प्रतिबिबादयिषितव्या
तृच्
प्रतिबिबादयिषिता - प्रतिबिबादयिषित्री
ल्यप्
प्रतिबिबादयिष्य
क्तवतुँ
प्रतिबिबादयिषितवान् - प्रतिबिबादयिषितवती
क्त
प्रतिबिबादयिषितः - प्रतिबिबादयिषिता
शतृँ
प्रतिबिबादयिषन् - प्रतिबिबादयिषन्ती
शानच्
प्रतिबिबादयिषमाणः - प्रतिबिबादयिषमाणा
यत्
प्रतिबिबादयिष्यः - प्रतिबिबादयिष्या
अच्
प्रतिबिबादयिषः - प्रतिबिबादयिषा
घञ्
प्रतिबिबादयिषः
प्रतिबिबादयिषा


सनादि प्रत्ययाः

उपसर्गाः