कृदन्तरूपाणि - परा + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबाबदनम्
अनीयर्
पराबाबदनीयः - पराबाबदनीया
ण्वुल्
पराबाबादकः - पराबाबादिका
तुमुँन्
पराबाबदितुम्
तव्य
पराबाबदितव्यः - पराबाबदितव्या
तृच्
पराबाबदिता - पराबाबदित्री
ल्यप्
पराबाबद्य
क्तवतुँ
पराबाबदितवान् - पराबाबदितवती
क्त
पराबाबदितः - पराबाबदिता
शतृँ
पराबाबदन् - पराबाबदती
ण्यत्
पराबाबाद्यः - पराबाबाद्या
अच्
पराबाबदः - पराबाबदा
घञ्
पराबाबादः
पराबाबदा


सनादि प्रत्ययाः

उपसर्गाः