कृदन्तरूपाणि - परा + बद् + सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबिबदिषणम्
अनीयर्
पराबिबदिषणीयः - पराबिबदिषणीया
ण्वुल्
पराबिबदिषकः - पराबिबदिषिका
तुमुँन्
पराबिबदिषितुम्
तव्य
पराबिबदिषितव्यः - पराबिबदिषितव्या
तृच्
पराबिबदिषिता - पराबिबदिषित्री
ल्यप्
पराबिबदिष्य
क्तवतुँ
पराबिबदिषितवान् - पराबिबदिषितवती
क्त
पराबिबदिषितः - पराबिबदिषिता
शतृँ
पराबिबदिषन् - पराबिबदिषन्ती
यत्
पराबिबदिष्यः - पराबिबदिष्या
अच्
पराबिबदिषः - पराबिबदिषा
घञ्
पराबिबदिषः
पराबिबदिषा


सनादि प्रत्ययाः

उपसर्गाः