कृदन्तरूपाणि - अधि + बद् + सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबिबदिषणम्
अनीयर्
अधिबिबदिषणीयः - अधिबिबदिषणीया
ण्वुल्
अधिबिबदिषकः - अधिबिबदिषिका
तुमुँन्
अधिबिबदिषितुम्
तव्य
अधिबिबदिषितव्यः - अधिबिबदिषितव्या
तृच्
अधिबिबदिषिता - अधिबिबदिषित्री
ल्यप्
अधिबिबदिष्य
क्तवतुँ
अधिबिबदिषितवान् - अधिबिबदिषितवती
क्त
अधिबिबदिषितः - अधिबिबदिषिता
शतृँ
अधिबिबदिषन् - अधिबिबदिषन्ती
यत्
अधिबिबदिष्यः - अधिबिबदिष्या
अच्
अधिबिबदिषः - अधिबिबदिषा
घञ्
अधिबिबदिषः
अधिबिबदिषा


सनादि प्रत्ययाः

उपसर्गाः