कृदन्तरूपाणि - अधि + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबदनम्
अनीयर्
अधिबदनीयः - अधिबदनीया
ण्वुल्
अधिबादकः - अधिबादिका
तुमुँन्
अधिबदितुम्
तव्य
अधिबदितव्यः - अधिबदितव्या
तृच्
अधिबदिता - अधिबदित्री
ल्यप्
अधिबद्य
क्तवतुँ
अधिबदितवान् - अधिबदितवती
क्त
अधिबदितः - अधिबदिता
शतृँ
अधिबदन् - अधिबदन्ती
ण्यत्
अधिबाद्यः - अधिबाद्या
अच्
अधिबदः - अधिबदा
घञ्
अधिबादः
क्तिन्
अधिबत्तिः


सनादि प्रत्ययाः

उपसर्गाः