कृदन्तरूपाणि - अधि + बद् + णिच् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबादनम्
अनीयर्
अधिबादनीयः - अधिबादनीया
ण्वुल्
अधिबादकः - अधिबादिका
तुमुँन्
अधिबादयितुम्
तव्य
अधिबादयितव्यः - अधिबादयितव्या
तृच्
अधिबादयिता - अधिबादयित्री
ल्यप्
अधिबाद्य
क्तवतुँ
अधिबादितवान् - अधिबादितवती
क्त
अधिबादितः - अधिबादिता
शतृँ
अधिबादयन् - अधिबादयन्ती
शानच्
अधिबादयमानः - अधिबादयमाना
यत्
अधिबाद्यः - अधिबाद्या
अच्
अधिबादः - अधिबादा
युच्
अधिबादना


सनादि प्रत्ययाः

उपसर्गाः