कृदन्तरूपाणि - परा + बद् + णिच् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबादनम्
अनीयर्
पराबादनीयः - पराबादनीया
ण्वुल्
पराबादकः - पराबादिका
तुमुँन्
पराबादयितुम्
तव्य
पराबादयितव्यः - पराबादयितव्या
तृच्
पराबादयिता - पराबादयित्री
ल्यप्
पराबाद्य
क्तवतुँ
पराबादितवान् - पराबादितवती
क्त
पराबादितः - पराबादिता
शतृँ
पराबादयन् - पराबादयन्ती
शानच्
पराबादयमानः - पराबादयमाना
यत्
पराबाद्यः - पराबाद्या
अच्
पराबादः - पराबादा
युच्
पराबादना


सनादि प्रत्ययाः

उपसर्गाः