कृदन्तरूपाणि - परा + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबदनम्
अनीयर्
पराबदनीयः - पराबदनीया
ण्वुल्
पराबादकः - पराबादिका
तुमुँन्
पराबदितुम्
तव्य
पराबदितव्यः - पराबदितव्या
तृच्
पराबदिता - पराबदित्री
ल्यप्
पराबद्य
क्तवतुँ
पराबदितवान् - पराबदितवती
क्त
पराबदितः - पराबदिता
शतृँ
पराबदन् - पराबदन्ती
ण्यत्
पराबाद्यः - पराबाद्या
अच्
पराबदः - पराबदा
घञ्
पराबादः
क्तिन्
पराबत्तिः


सनादि प्रत्ययाः

उपसर्गाः