कृदन्तरूपाणि - परि + फक्क् + णिच् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिफक्कणम् / परिफक्कनम्
अनीयर्
परिफक्कणीयः / परिफक्कनीयः - परिफक्कणीया / परिफक्कनीया
ण्वुल्
परिफक्ककः - परिफक्किका
तुमुँन्
परिफक्कयितुम्
तव्य
परिफक्कयितव्यः - परिफक्कयितव्या
तृच्
परिफक्कयिता - परिफक्कयित्री
ल्यप्
परिफक्क्य
क्तवतुँ
परिफक्कितवान् - परिफक्कितवती
क्त
परिफक्कितः - परिफक्किता
शतृँ
परिफक्कयन् - परिफक्कयन्ती
शानच्
परिफक्कयमाणः / परिफक्कयमानः - परिफक्कयमाणा / परिफक्कयमाना
यत्
परिफक्क्यः - परिफक्क्या
अच्
परिफक्कः - परिफक्का
युच्
परिफक्कणा / परिफक्कना


सनादि प्रत्ययाः

उपसर्गाः