कृदन्तरूपाणि - नि + फक्क् + णिच् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निफक्कनम्
अनीयर्
निफक्कनीयः - निफक्कनीया
ण्वुल्
निफक्ककः - निफक्किका
तुमुँन्
निफक्कयितुम्
तव्य
निफक्कयितव्यः - निफक्कयितव्या
तृच्
निफक्कयिता - निफक्कयित्री
ल्यप्
निफक्क्य
क्तवतुँ
निफक्कितवान् - निफक्कितवती
क्त
निफक्कितः - निफक्किता
शतृँ
निफक्कयन् - निफक्कयन्ती
शानच्
निफक्कयमानः - निफक्कयमाना
यत्
निफक्क्यः - निफक्क्या
अच्
निफक्कः - निफक्का
युच्
निफक्कना


सनादि प्रत्ययाः

उपसर्गाः