कृदन्तरूपाणि - नि + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निफक्कनम्
अनीयर्
निफक्कनीयः - निफक्कनीया
ण्वुल्
निफक्ककः - निफक्किका
तुमुँन्
निफक्कितुम्
तव्य
निफक्कितव्यः - निफक्कितव्या
तृच्
निफक्किता - निफक्कित्री
ल्यप्
निफक्क्य
क्तवतुँ
निफक्कितवान् - निफक्कितवती
क्त
निफक्कितः - निफक्किता
शतृँ
निफक्कन् - निफक्कन्ती
ण्यत्
निफक्क्यः - निफक्क्या
अच्
निफक्कः - निफक्का
घञ्
निफक्कः
निफक्का


सनादि प्रत्ययाः

उपसर्गाः