कृदन्तरूपाणि - वि + फक्क् + णिच् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विफक्कनम्
अनीयर्
विफक्कनीयः - विफक्कनीया
ण्वुल्
विफक्ककः - विफक्किका
तुमुँन्
विफक्कयितुम्
तव्य
विफक्कयितव्यः - विफक्कयितव्या
तृच्
विफक्कयिता - विफक्कयित्री
ल्यप्
विफक्क्य
क्तवतुँ
विफक्कितवान् - विफक्कितवती
क्त
विफक्कितः - विफक्किता
शतृँ
विफक्कयन् - विफक्कयन्ती
शानच्
विफक्कयमानः - विफक्कयमाना
यत्
विफक्क्यः - विफक्क्या
अच्
विफक्कः - विफक्का
युच्
विफक्कना


सनादि प्रत्ययाः

उपसर्गाः