कृदन्तरूपाणि - वि + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विफक्कनम्
अनीयर्
विफक्कनीयः - विफक्कनीया
ण्वुल्
विफक्ककः - विफक्किका
तुमुँन्
विफक्कितुम्
तव्य
विफक्कितव्यः - विफक्कितव्या
तृच्
विफक्किता - विफक्कित्री
ल्यप्
विफक्क्य
क्तवतुँ
विफक्कितवान् - विफक्कितवती
क्त
विफक्कितः - विफक्किता
शतृँ
विफक्कन् - विफक्कन्ती
ण्यत्
विफक्क्यः - विफक्क्या
अच्
विफक्कः - विफक्का
घञ्
विफक्कः
विफक्का


सनादि प्रत्ययाः

उपसर्गाः