कृदन्तरूपाणि - उप + फक्क् + णिच् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपफक्कनम्
अनीयर्
उपफक्कनीयः - उपफक्कनीया
ण्वुल्
उपफक्ककः - उपफक्किका
तुमुँन्
उपफक्कयितुम्
तव्य
उपफक्कयितव्यः - उपफक्कयितव्या
तृच्
उपफक्कयिता - उपफक्कयित्री
ल्यप्
उपफक्क्य
क्तवतुँ
उपफक्कितवान् - उपफक्कितवती
क्त
उपफक्कितः - उपफक्किता
शतृँ
उपफक्कयन् - उपफक्कयन्ती
शानच्
उपफक्कयमानः - उपफक्कयमाना
यत्
उपफक्क्यः - उपफक्क्या
अच्
उपफक्कः - उपफक्का
युच्
उपफक्कना


सनादि प्रत्ययाः

उपसर्गाः