कृदन्तरूपाणि - उप + फक्क् + सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपिफक्किषणम्
अनीयर्
उपपिफक्किषणीयः - उपपिफक्किषणीया
ण्वुल्
उपपिफक्किषकः - उपपिफक्किषिका
तुमुँन्
उपपिफक्किषितुम्
तव्य
उपपिफक्किषितव्यः - उपपिफक्किषितव्या
तृच्
उपपिफक्किषिता - उपपिफक्किषित्री
ल्यप्
उपपिफक्किष्य
क्तवतुँ
उपपिफक्किषितवान् - उपपिफक्किषितवती
क्त
उपपिफक्किषितः - उपपिफक्किषिता
शतृँ
उपपिफक्किषन् - उपपिफक्किषन्ती
यत्
उपपिफक्किष्यः - उपपिफक्किष्या
अच्
उपपिफक्किषः - उपपिफक्किषा
घञ्
उपपिफक्किषः
उपपिफक्किषा


सनादि प्रत्ययाः

उपसर्गाः