कृदन्तरूपाणि - परि + फक्क् + सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपिफक्किषणम्
अनीयर्
परिपिफक्किषणीयः - परिपिफक्किषणीया
ण्वुल्
परिपिफक्किषकः - परिपिफक्किषिका
तुमुँन्
परिपिफक्किषितुम्
तव्य
परिपिफक्किषितव्यः - परिपिफक्किषितव्या
तृच्
परिपिफक्किषिता - परिपिफक्किषित्री
ल्यप्
परिपिफक्किष्य
क्तवतुँ
परिपिफक्किषितवान् - परिपिफक्किषितवती
क्त
परिपिफक्किषितः - परिपिफक्किषिता
शतृँ
परिपिफक्किषन् - परिपिफक्किषन्ती
यत्
परिपिफक्किष्यः - परिपिफक्किष्या
अच्
परिपिफक्किषः - परिपिफक्किषा
घञ्
परिपिफक्किषः
परिपिफक्किषा


सनादि प्रत्ययाः

उपसर्गाः