कृदन्तरूपाणि - परि + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिफक्कणम्
अनीयर्
परिफक्कणीयः - परिफक्कणीया
ण्वुल्
परिफक्ककः - परिफक्किका
तुमुँन्
परिफक्कितुम्
तव्य
परिफक्कितव्यः - परिफक्कितव्या
तृच्
परिफक्किता - परिफक्कित्री
ल्यप्
परिफक्क्य
क्तवतुँ
परिफक्कितवान् - परिफक्कितवती
क्त
परिफक्कितः - परिफक्किता
शतृँ
परिफक्कन् - परिफक्कन्ती
ण्यत्
परिफक्क्यः - परिफक्क्या
अच्
परिफक्कः - परिफक्का
घञ्
परिफक्कः
परिफक्का


सनादि प्रत्ययाः

उपसर्गाः