कृदन्तरूपाणि - परि + फक्क् + णिच्+सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपिफक्कयिषणम्
अनीयर्
परिपिफक्कयिषणीयः - परिपिफक्कयिषणीया
ण्वुल्
परिपिफक्कयिषकः - परिपिफक्कयिषिका
तुमुँन्
परिपिफक्कयिषितुम्
तव्य
परिपिफक्कयिषितव्यः - परिपिफक्कयिषितव्या
तृच्
परिपिफक्कयिषिता - परिपिफक्कयिषित्री
ल्यप्
परिपिफक्कयिष्य
क्तवतुँ
परिपिफक्कयिषितवान् - परिपिफक्कयिषितवती
क्त
परिपिफक्कयिषितः - परिपिफक्कयिषिता
शतृँ
परिपिफक्कयिषन् - परिपिफक्कयिषन्ती
शानच्
परिपिफक्कयिषमाणः - परिपिफक्कयिषमाणा
यत्
परिपिफक्कयिष्यः - परिपिफक्कयिष्या
अच्
परिपिफक्कयिषः - परिपिफक्कयिषा
घञ्
परिपिफक्कयिषः
परिपिफक्कयिषा


सनादि प्रत्ययाः

उपसर्गाः