कृदन्तरूपाणि - अनु + फक्क् + णिच्+सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपिफक्कयिषणम्
अनीयर्
अनुपिफक्कयिषणीयः - अनुपिफक्कयिषणीया
ण्वुल्
अनुपिफक्कयिषकः - अनुपिफक्कयिषिका
तुमुँन्
अनुपिफक्कयिषितुम्
तव्य
अनुपिफक्कयिषितव्यः - अनुपिफक्कयिषितव्या
तृच्
अनुपिफक्कयिषिता - अनुपिफक्कयिषित्री
ल्यप्
अनुपिफक्कयिष्य
क्तवतुँ
अनुपिफक्कयिषितवान् - अनुपिफक्कयिषितवती
क्त
अनुपिफक्कयिषितः - अनुपिफक्कयिषिता
शतृँ
अनुपिफक्कयिषन् - अनुपिफक्कयिषन्ती
शानच्
अनुपिफक्कयिषमाणः - अनुपिफक्कयिषमाणा
यत्
अनुपिफक्कयिष्यः - अनुपिफक्कयिष्या
अच्
अनुपिफक्कयिषः - अनुपिफक्कयिषा
घञ्
अनुपिफक्कयिषः
अनुपिफक्कयिषा


सनादि प्रत्ययाः

उपसर्गाः