कृदन्तरूपाणि - अनु + फक्क् + यङ्लुक् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपाफक्कनम्
अनीयर्
अनुपाफक्कनीयः - अनुपाफक्कनीया
ण्वुल्
अनुपाफक्ककः - अनुपाफक्किका
तुमुँन्
अनुपाफक्कितुम्
तव्य
अनुपाफक्कितव्यः - अनुपाफक्कितव्या
तृच्
अनुपाफक्किता - अनुपाफक्कित्री
ल्यप्
अनुपाफक्क्य
क्तवतुँ
अनुपाफक्कितवान् - अनुपाफक्कितवती
क्त
अनुपाफक्कितः - अनुपाफक्किता
शतृँ
अनुपाफक्कन् - अनुपाफक्कती
ण्यत्
अनुपाफक्क्यः - अनुपाफक्क्या
अच्
अनुपाफक्कः - अनुपाफक्का
घञ्
अनुपाफक्कः
अनुपाफक्का


सनादि प्रत्ययाः

उपसर्गाः