कृदन्तरूपाणि - प्रति + फक्क् + णिच्+सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपिफक्कयिषणम्
अनीयर्
प्रतिपिफक्कयिषणीयः - प्रतिपिफक्कयिषणीया
ण्वुल्
प्रतिपिफक्कयिषकः - प्रतिपिफक्कयिषिका
तुमुँन्
प्रतिपिफक्कयिषितुम्
तव्य
प्रतिपिफक्कयिषितव्यः - प्रतिपिफक्कयिषितव्या
तृच्
प्रतिपिफक्कयिषिता - प्रतिपिफक्कयिषित्री
ल्यप्
प्रतिपिफक्कयिष्य
क्तवतुँ
प्रतिपिफक्कयिषितवान् - प्रतिपिफक्कयिषितवती
क्त
प्रतिपिफक्कयिषितः - प्रतिपिफक्कयिषिता
शतृँ
प्रतिपिफक्कयिषन् - प्रतिपिफक्कयिषन्ती
शानच्
प्रतिपिफक्कयिषमाणः - प्रतिपिफक्कयिषमाणा
यत्
प्रतिपिफक्कयिष्यः - प्रतिपिफक्कयिष्या
अच्
प्रतिपिफक्कयिषः - प्रतिपिफक्कयिषा
घञ्
प्रतिपिफक्कयिषः
प्रतिपिफक्कयिषा


सनादि प्रत्ययाः

उपसर्गाः