कृदन्तरूपाणि - प्रति + फक्क् + यङ् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपाफक्कनम्
अनीयर्
प्रतिपाफक्कनीयः - प्रतिपाफक्कनीया
ण्वुल्
प्रतिपाफक्ककः - प्रतिपाफक्किका
तुमुँन्
प्रतिपाफक्कितुम्
तव्य
प्रतिपाफक्कितव्यः - प्रतिपाफक्कितव्या
तृच्
प्रतिपाफक्किता - प्रतिपाफक्कित्री
ल्यप्
प्रतिपाफक्क्य
क्तवतुँ
प्रतिपाफक्कितवान् - प्रतिपाफक्कितवती
क्त
प्रतिपाफक्कितः - प्रतिपाफक्किता
शानच्
प्रतिपाफक्क्यमानः - प्रतिपाफक्क्यमाना
यत्
प्रतिपाफक्क्यः - प्रतिपाफक्क्या
घञ्
प्रतिपाफक्कः
प्रतिपाफक्का


सनादि प्रत्ययाः

उपसर्गाः