कृदन्तरूपाणि - प्रति + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिफक्कनम्
अनीयर्
प्रतिफक्कनीयः - प्रतिफक्कनीया
ण्वुल्
प्रतिफक्ककः - प्रतिफक्किका
तुमुँन्
प्रतिफक्कितुम्
तव्य
प्रतिफक्कितव्यः - प्रतिफक्कितव्या
तृच्
प्रतिफक्किता - प्रतिफक्कित्री
ल्यप्
प्रतिफक्क्य
क्तवतुँ
प्रतिफक्कितवान् - प्रतिफक्कितवती
क्त
प्रतिफक्कितः - प्रतिफक्किता
शतृँ
प्रतिफक्कन् - प्रतिफक्कन्ती
ण्यत्
प्रतिफक्क्यः - प्रतिफक्क्या
अच्
प्रतिफक्कः - प्रतिफक्का
घञ्
प्रतिफक्कः
प्रतिफक्का


सनादि प्रत्ययाः

उपसर्गाः