कृदन्तरूपाणि - नि + फक्क् + सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपिफक्किषणम्
अनीयर्
निपिफक्किषणीयः - निपिफक्किषणीया
ण्वुल्
निपिफक्किषकः - निपिफक्किषिका
तुमुँन्
निपिफक्किषितुम्
तव्य
निपिफक्किषितव्यः - निपिफक्किषितव्या
तृच्
निपिफक्किषिता - निपिफक्किषित्री
ल्यप्
निपिफक्किष्य
क्तवतुँ
निपिफक्किषितवान् - निपिफक्किषितवती
क्त
निपिफक्किषितः - निपिफक्किषिता
शतृँ
निपिफक्किषन् - निपिफक्किषन्ती
यत्
निपिफक्किष्यः - निपिफक्किष्या
अच्
निपिफक्किषः - निपिफक्किषा
घञ्
निपिफक्किषः
निपिफक्किषा


सनादि प्रत्ययाः

उपसर्गाः