कृदन्तरूपाणि - नि + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निराखणम्
अनीयर्
निराखणीयः - निराखणीया
ण्वुल्
निराखकः - निराखिका
तुमुँन्
निराखितुम्
तव्य
निराखितव्यः - निराखितव्या
तृच्
निराखिता - निराखित्री
ल्यप्
निराख्य
क्तवतुँ
निराखितवान् - निराखितवती
क्त
निराखितः - निराखिता
शतृँ
निराखन् - निराखन्ती
ण्यत्
निराख्यः - निराख्या
अच्
निराखः - निराखा
घञ्
निराखः
निराखा


सनादि प्रत्ययाः

उपसर्गाः