कृदन्तरूपाणि - परा + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराराखणम्
अनीयर्
पराराखणीयः - पराराखणीया
ण्वुल्
पराराखकः - पराराखिका
तुमुँन्
पराराखितुम्
तव्य
पराराखितव्यः - पराराखितव्या
तृच्
पराराखिता - पराराखित्री
ल्यप्
पराराख्य
क्तवतुँ
पराराखितवान् - पराराखितवती
क्त
पराराखितः - पराराखिता
शतृँ
पराराखन् - पराराखन्ती
ण्यत्
पराराख्यः - पराराख्या
अच्
पराराखः - पराराखा
घञ्
पराराखः
पराराखा


सनादि प्रत्ययाः

उपसर्गाः