कृदन्तरूपाणि - राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राखणम्
अनीयर्
राखणीयः - राखणीया
ण्वुल्
राखकः - राखिका
तुमुँन्
राखितुम्
तव्य
राखितव्यः - राखितव्या
तृच्
राखिता - राखित्री
क्त्वा
राखित्वा
क्तवतुँ
राखितवान् - राखितवती
क्त
राखितः - राखिता
शतृँ
राखन् - राखन्ती
ण्यत्
राख्यः - राख्या
अच्
राखः - राखा
घञ्
राखः
राखा


सनादि प्रत्ययाः

उपसर्गाः