संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कः कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
विकल्पाः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
कृदन्तरूपाणि - राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राखणम्
अनीयर्
राखणीयः - राखणीया
ण्वुल्
राखकः - राखिका
तुमुँन्
राखितुम्
तव्य
राखितव्यः - राखितव्या
तृच्
राखिता - राखित्री
क्त्वा
राखित्वा
क्तवतुँ
राखितवान् - राखितवती
क्त
राखितः - राखिता
शतृँ
राखन् - राखन्ती
सूचिः
अभ्यासाः
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
सनादि प्रत्ययाः
णिच्