कृदन्तरूपाणि - प्र + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रराखणम्
अनीयर्
प्रराखणीयः - प्रराखणीया
ण्वुल्
प्रराखकः - प्रराखिका
तुमुँन्
प्रराखितुम्
तव्य
प्रराखितव्यः - प्रराखितव्या
तृच्
प्रराखिता - प्रराखित्री
ल्यप्
प्रराख्य
क्तवतुँ
प्रराखितवान् - प्रराखितवती
क्त
प्रराखितः - प्रराखिता
शतृँ
प्रराखन् - प्रराखन्ती
ण्यत्
प्रराख्यः - प्रराख्या
अच्
प्रराखः - प्रराखा
घञ्
प्रराखः
प्रराखा


सनादि प्रत्ययाः

उपसर्गाः