कृदन्तरूपाणि - निस् + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीराखणम्
अनीयर्
नीराखणीयः - नीराखणीया
ण्वुल्
नीराखकः - नीराखिका
तुमुँन्
नीराखितुम्
तव्य
नीराखितव्यः - नीराखितव्या
तृच्
नीराखिता - नीराखित्री
ल्यप्
नीराख्य
क्तवतुँ
नीराखितवान् - नीराखितवती
क्त
नीराखितः - नीराखिता
शतृँ
नीराखन् - नीराखन्ती
ण्यत्
नीराख्यः - नीराख्या
अच्
नीराखः - नीराखा
घञ्
नीराखः
नीराखा


सनादि प्रत्ययाः

उपसर्गाः