कृदन्तरूपाणि - वि + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विराखणम्
अनीयर्
विराखणीयः - विराखणीया
ण्वुल्
विराखकः - विराखिका
तुमुँन्
विराखितुम्
तव्य
विराखितव्यः - विराखितव्या
तृच्
विराखिता - विराखित्री
ल्यप्
विराख्य
क्तवतुँ
विराखितवान् - विराखितवती
क्त
विराखितः - विराखिता
शतृँ
विराखन् - विराखन्ती
ण्यत्
विराख्यः - विराख्या
अच्
विराखः - विराखा
घञ्
विराखः
विराखा


सनादि प्रत्ययाः

उपसर्गाः