कृदन्तरूपाणि - अनु + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुराखणम्
अनीयर्
अनुराखणीयः - अनुराखणीया
ण्वुल्
अनुराखकः - अनुराखिका
तुमुँन्
अनुराखितुम्
तव्य
अनुराखितव्यः - अनुराखितव्या
तृच्
अनुराखिता - अनुराखित्री
ल्यप्
अनुराख्य
क्तवतुँ
अनुराखितवान् - अनुराखितवती
क्त
अनुराखितः - अनुराखिता
शतृँ
अनुराखन् - अनुराखन्ती
ण्यत्
अनुराख्यः - अनुराख्या
अच्
अनुराखः - अनुराखा
घञ्
अनुराखः
अनुराखा


सनादि प्रत्ययाः

उपसर्गाः