कृदन्तरूपाणि - दुर् + रद् + सन् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरिरदिषणम्
अनीयर्
दूरिरदिषणीयः - दूरिरदिषणीया
ण्वुल्
दूरिरदिषकः - दूरिरदिषिका
तुमुँन्
दूरिरदिषितुम्
तव्य
दूरिरदिषितव्यः - दूरिरदिषितव्या
तृच्
दूरिरदिषिता - दूरिरदिषित्री
ल्यप्
दूरिरदिष्य
क्तवतुँ
दूरिरदिषितवान् - दूरिरदिषितवती
क्त
दूरिरदिषितः - दूरिरदिषिता
शतृँ
दूरिरदिषन् - दूरिरदिषन्ती
यत्
दूरिरदिष्यः - दूरिरदिष्या
अच्
दूरिरदिषः - दूरिरदिषा
घञ्
दूरिरदिषः
दूरिरदिषा


सनादि प्रत्ययाः

उपसर्गाः