कृदन्तरूपाणि - दुर् + रद् + यङ्लुक् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरारदनम्
अनीयर्
दूरारदनीयः - दूरारदनीया
ण्वुल्
दूरारादकः - दूरारादिका
तुमुँन्
दूरारदितुम्
तव्य
दूरारदितव्यः - दूरारदितव्या
तृच्
दूरारदिता - दूरारदित्री
ल्यप्
दूरारद्य
क्तवतुँ
दूरारदितवान् - दूरारदितवती
क्त
दूरारदितः - दूरारदिता
शतृँ
दूरारदन् - दूरारदती
ण्यत्
दूराराद्यः - दूराराद्या
अच्
दूरारदः - दूरारदा
घञ्
दूरारादः
दूरारदा


सनादि प्रत्ययाः

उपसर्गाः