कृदन्तरूपाणि - दुर् + रद् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरादनम्
अनीयर्
दूरादनीयः - दूरादनीया
ण्वुल्
दूरादकः - दूरादिका
तुमुँन्
दूरादयितुम्
तव्य
दूरादयितव्यः - दूरादयितव्या
तृच्
दूरादयिता - दूरादयित्री
ल्यप्
दूराद्य
क्तवतुँ
दूरादितवान् - दूरादितवती
क्त
दूरादितः - दूरादिता
शतृँ
दूरादयन् - दूरादयन्ती
शानच्
दूरादयमानः - दूरादयमाना
यत्
दूराद्यः - दूराद्या
अच्
दूरादः - दूरादा
युच्
दूरादना


सनादि प्रत्ययाः

उपसर्गाः