कृदन्तरूपाणि - दुर् + रद् + यङ् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरारदनम्
अनीयर्
दूरारदनीयः - दूरारदनीया
ण्वुल्
दूरारदकः - दूरारदिका
तुमुँन्
दूरारदितुम्
तव्य
दूरारदितव्यः - दूरारदितव्या
तृच्
दूरारदिता - दूरारदित्री
ल्यप्
दूरारद्य
क्तवतुँ
दूरारदितवान् - दूरारदितवती
क्त
दूरारदितः - दूरारदिता
शानच्
दूरारद्यमानः - दूरारद्यमाना
यत्
दूरारद्यः - दूरारद्या
घञ्
दूरारदः
दूरारदा


सनादि प्रत्ययाः

उपसर्गाः