कृदन्तरूपाणि - दुर् + रद् + णिच्+सन् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरिरादयिषणम्
अनीयर्
दूरिरादयिषणीयः - दूरिरादयिषणीया
ण्वुल्
दूरिरादयिषकः - दूरिरादयिषिका
तुमुँन्
दूरिरादयिषितुम्
तव्य
दूरिरादयिषितव्यः - दूरिरादयिषितव्या
तृच्
दूरिरादयिषिता - दूरिरादयिषित्री
ल्यप्
दूरिरादयिष्य
क्तवतुँ
दूरिरादयिषितवान् - दूरिरादयिषितवती
क्त
दूरिरादयिषितः - दूरिरादयिषिता
शतृँ
दूरिरादयिषन् - दूरिरादयिषन्ती
शानच्
दूरिरादयिषमाणः - दूरिरादयिषमाणा
यत्
दूरिरादयिष्यः - दूरिरादयिष्या
अच्
दूरिरादयिषः - दूरिरादयिषा
घञ्
दूरिरादयिषः
दूरिरादयिषा


सनादि प्रत्ययाः

उपसर्गाः