कृदन्तरूपाणि - दुर् + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरदनम्
अनीयर्
दूरदनीयः - दूरदनीया
ण्वुल्
दूरादकः - दूरादिका
तुमुँन्
दूरदितुम्
तव्य
दूरदितव्यः - दूरदितव्या
तृच्
दूरदिता - दूरदित्री
ल्यप्
दूरद्य
क्तवतुँ
दूरदितवान् - दूरदितवती
क्त
दूरदितः - दूरदिता
शतृँ
दूरदन् - दूरदन्ती
ण्यत्
दूराद्यः - दूराद्या
अच्
दूरदः - दूरदा
घञ्
दूरादः
क्तिन्
दूरत्तिः


सनादि प्रत्ययाः

उपसर्गाः