कृदन्तरूपाणि - वि + रद् + यङ् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरारदनम्
अनीयर्
विरारदनीयः - विरारदनीया
ण्वुल्
विरारदकः - विरारदिका
तुमुँन्
विरारदितुम्
तव्य
विरारदितव्यः - विरारदितव्या
तृच्
विरारदिता - विरारदित्री
ल्यप्
विरारद्य
क्तवतुँ
विरारदितवान् - विरारदितवती
क्त
विरारदितः - विरारदिता
शानच्
विरारद्यमानः - विरारद्यमाना
यत्
विरारद्यः - विरारद्या
घञ्
विरारदः
विरारदा


सनादि प्रत्ययाः

उपसर्गाः