कृदन्तरूपाणि - वि + रद् + सन् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरिरदिषणम्
अनीयर्
विरिरदिषणीयः - विरिरदिषणीया
ण्वुल्
विरिरदिषकः - विरिरदिषिका
तुमुँन्
विरिरदिषितुम्
तव्य
विरिरदिषितव्यः - विरिरदिषितव्या
तृच्
विरिरदिषिता - विरिरदिषित्री
ल्यप्
विरिरदिष्य
क्तवतुँ
विरिरदिषितवान् - विरिरदिषितवती
क्त
विरिरदिषितः - विरिरदिषिता
शतृँ
विरिरदिषन् - विरिरदिषन्ती
यत्
विरिरदिष्यः - विरिरदिष्या
अच्
विरिरदिषः - विरिरदिषा
घञ्
विरिरदिषः
विरिरदिषा


सनादि प्रत्ययाः

उपसर्गाः