कृदन्तरूपाणि - वि + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरदनम्
अनीयर्
विरदनीयः - विरदनीया
ण्वुल्
विरादकः - विरादिका
तुमुँन्
विरदितुम्
तव्य
विरदितव्यः - विरदितव्या
तृच्
विरदिता - विरदित्री
ल्यप्
विरद्य
क्तवतुँ
विरदितवान् - विरदितवती
क्त
विरदितः - विरदिता
शतृँ
विरदन् - विरदन्ती
ण्यत्
विराद्यः - विराद्या
अच्
विरदः - विरदा
घञ्
विरादः
क्तिन्
विरत्तिः


सनादि प्रत्ययाः

उपसर्गाः