कृदन्तरूपाणि - वि + रद् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरादनम्
अनीयर्
विरादनीयः - विरादनीया
ण्वुल्
विरादकः - विरादिका
तुमुँन्
विरादयितुम्
तव्य
विरादयितव्यः - विरादयितव्या
तृच्
विरादयिता - विरादयित्री
ल्यप्
विराद्य
क्तवतुँ
विरादितवान् - विरादितवती
क्त
विरादितः - विरादिता
शतृँ
विरादयन् - विरादयन्ती
शानच्
विरादयमानः - विरादयमाना
यत्
विराद्यः - विराद्या
अच्
विरादः - विरादा
युच्
विरादना


सनादि प्रत्ययाः

उपसर्गाः