कृदन्तरूपाणि - वि + रद् + यङ्लुक् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरारदनम्
अनीयर्
विरारदनीयः - विरारदनीया
ण्वुल्
विरारादकः - विरारादिका
तुमुँन्
विरारदितुम्
तव्य
विरारदितव्यः - विरारदितव्या
तृच्
विरारदिता - विरारदित्री
ल्यप्
विरारद्य
क्तवतुँ
विरारदितवान् - विरारदितवती
क्त
विरारदितः - विरारदिता
शतृँ
विरारदन् - विरारदती
ण्यत्
विराराद्यः - विराराद्या
अच्
विरारदः - विरारदा
घञ्
विरारादः
विरारदा


सनादि प्रत्ययाः

उपसर्गाः