कृदन्तरूपाणि - दुर् + कत्थ् + णिच् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कत्थनम्
अनीयर्
दुष्कत्थनीयः - दुष्कत्थनीया
ण्वुल्
दुष्कत्थकः - दुष्कत्थिका
तुमुँन्
दुष्कत्थयितुम्
तव्य
दुष्कत्थयितव्यः - दुष्कत्थयितव्या
तृच्
दुष्कत्थयिता - दुष्कत्थयित्री
ल्यप्
दुष्कत्थ्य
क्तवतुँ
दुष्कत्थितवान् - दुष्कत्थितवती
क्त
दुष्कत्थितः - दुष्कत्थिता
शतृँ
दुष्कत्थयन् - दुष्कत्थयन्ती
शानच्
दुष्कत्थयमानः - दुष्कत्थयमाना
यत्
दुष्कत्थ्यः - दुष्कत्थ्या
अच्
दुष्कत्थः - दुष्कत्था
युच्
दुष्कत्थना


सनादि प्रत्ययाः

उपसर्गाः