कृदन्तरूपाणि - वि + कत्थ् + णिच् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकत्थनम्
अनीयर्
विकत्थनीयः - विकत्थनीया
ण्वुल्
विकत्थकः - विकत्थिका
तुमुँन्
विकत्थयितुम्
तव्य
विकत्थयितव्यः - विकत्थयितव्या
तृच्
विकत्थयिता - विकत्थयित्री
ल्यप्
विकत्थ्य
क्तवतुँ
विकत्थितवान् - विकत्थितवती
क्त
विकत्थितः - विकत्थिता
शतृँ
विकत्थयन् - विकत्थयन्ती
शानच्
विकत्थयमानः - विकत्थयमाना
यत्
विकत्थ्यः - विकत्थ्या
अच्
विकत्थः - विकत्था
युच्
विकत्थना


सनादि प्रत्ययाः

उपसर्गाः