कृदन्तरूपाणि - नि + कत्थ् + णिच् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकत्थनम्
अनीयर्
निकत्थनीयः - निकत्थनीया
ण्वुल्
निकत्थकः - निकत्थिका
तुमुँन्
निकत्थयितुम्
तव्य
निकत्थयितव्यः - निकत्थयितव्या
तृच्
निकत्थयिता - निकत्थयित्री
ल्यप्
निकत्थ्य
क्तवतुँ
निकत्थितवान् - निकत्थितवती
क्त
निकत्थितः - निकत्थिता
शतृँ
निकत्थयन् - निकत्थयन्ती
शानच्
निकत्थयमानः - निकत्थयमाना
यत्
निकत्थ्यः - निकत्थ्या
अच्
निकत्थः - निकत्था
युच्
निकत्थना


सनादि प्रत्ययाः

उपसर्गाः