कृदन्तरूपाणि - नि + कत्थ् + णिच्+सन् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिकत्थयिषणम्
अनीयर्
निचिकत्थयिषणीयः - निचिकत्थयिषणीया
ण्वुल्
निचिकत्थयिषकः - निचिकत्थयिषिका
तुमुँन्
निचिकत्थयिषितुम्
तव्य
निचिकत्थयिषितव्यः - निचिकत्थयिषितव्या
तृच्
निचिकत्थयिषिता - निचिकत्थयिषित्री
ल्यप्
निचिकत्थयिष्य
क्तवतुँ
निचिकत्थयिषितवान् - निचिकत्थयिषितवती
क्त
निचिकत्थयिषितः - निचिकत्थयिषिता
शतृँ
निचिकत्थयिषन् - निचिकत्थयिषन्ती
शानच्
निचिकत्थयिषमाणः - निचिकत्थयिषमाणा
यत्
निचिकत्थयिष्यः - निचिकत्थयिष्या
अच्
निचिकत्थयिषः - निचिकत्थयिषा
घञ्
निचिकत्थयिषः
निचिकत्थयिषा


सनादि प्रत्ययाः

उपसर्गाः