कृदन्तरूपाणि - कत्थ् + णिच् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कत्थनम्
अनीयर्
कत्थनीयः - कत्थनीया
ण्वुल्
कत्थकः - कत्थिका
तुमुँन्
कत्थयितुम्
तव्य
कत्थयितव्यः - कत्थयितव्या
तृच्
कत्थयिता - कत्थयित्री
क्त्वा
कत्थयित्वा
क्तवतुँ
कत्थितवान् - कत्थितवती
क्त
कत्थितः - कत्थिता
शतृँ
कत्थयन् - कत्थयन्ती
शानच्
कत्थयमानः - कत्थयमाना
यत्
कत्थ्यः - कत्थ्या
अच्
कत्थः - कत्था
युच्
कत्थना


सनादि प्रत्ययाः

उपसर्गाः