कृदन्तरूपाणि - दुर् + कत्थ् + यङ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाकत्थनम्
अनीयर्
दुश्चाकत्थनीयः - दुश्चाकत्थनीया
ण्वुल्
दुश्चाकत्थकः - दुश्चाकत्थिका
तुमुँन्
दुश्चाकत्थितुम्
तव्य
दुश्चाकत्थितव्यः - दुश्चाकत्थितव्या
तृच्
दुश्चाकत्थिता - दुश्चाकत्थित्री
ल्यप्
दुश्चाकत्थ्य
क्तवतुँ
दुश्चाकत्थितवान् - दुश्चाकत्थितवती
क्त
दुश्चाकत्थितः - दुश्चाकत्थिता
शानच्
दुश्चाकत्थ्यमानः - दुश्चाकत्थ्यमाना
यत्
दुश्चाकत्थ्यः - दुश्चाकत्थ्या
घञ्
दुश्चाकत्थः
दुश्चाकत्था


सनादि प्रत्ययाः

उपसर्गाः