कृदन्तरूपाणि - दुर् + कत्थ् + सन् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकत्थिषणम्
अनीयर्
दुश्चिकत्थिषणीयः - दुश्चिकत्थिषणीया
ण्वुल्
दुश्चिकत्थिषकः - दुश्चिकत्थिषिका
तुमुँन्
दुश्चिकत्थिषितुम्
तव्य
दुश्चिकत्थिषितव्यः - दुश्चिकत्थिषितव्या
तृच्
दुश्चिकत्थिषिता - दुश्चिकत्थिषित्री
ल्यप्
दुश्चिकत्थिष्य
क्तवतुँ
दुश्चिकत्थिषितवान् - दुश्चिकत्थिषितवती
क्त
दुश्चिकत्थिषितः - दुश्चिकत्थिषिता
शानच्
दुश्चिकत्थिषमाणः - दुश्चिकत्थिषमाणा
यत्
दुश्चिकत्थिष्यः - दुश्चिकत्थिष्या
अच्
दुश्चिकत्थिषः - दुश्चिकत्थिषा
घञ्
दुश्चिकत्थिषः
दुश्चिकत्थिषा


सनादि प्रत्ययाः

उपसर्गाः