कृदन्तरूपाणि - आङ् + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरदनम्
अनीयर्
आरदनीयः - आरदनीया
ण्वुल्
आरादकः - आरादिका
तुमुँन्
आरदितुम्
तव्य
आरदितव्यः - आरदितव्या
तृच्
आरदिता - आरदित्री
ल्यप्
आरद्य
क्तवतुँ
आरदितवान् - आरदितवती
क्त
आरदितः - आरदिता
शतृँ
आरदन् - आरदन्ती
ण्यत्
आराद्यः - आराद्या
अच्
आरदः - आरदा
घञ्
आरादः
क्तिन्
आरत्तिः


सनादि प्रत्ययाः

उपसर्गाः